Declension table of ?avatṝyamāṇa

Deva

NeuterSingularDualPlural
Nominativeavatṝyamāṇam avatṝyamāṇe avatṝyamāṇāni
Vocativeavatṝyamāṇa avatṝyamāṇe avatṝyamāṇāni
Accusativeavatṝyamāṇam avatṝyamāṇe avatṝyamāṇāni
Instrumentalavatṝyamāṇena avatṝyamāṇābhyām avatṝyamāṇaiḥ
Dativeavatṝyamāṇāya avatṝyamāṇābhyām avatṝyamāṇebhyaḥ
Ablativeavatṝyamāṇāt avatṝyamāṇābhyām avatṝyamāṇebhyaḥ
Genitiveavatṝyamāṇasya avatṝyamāṇayoḥ avatṝyamāṇānām
Locativeavatṝyamāṇe avatṝyamāṇayoḥ avatṝyamāṇeṣu

Compound avatṝyamāṇa -

Adverb -avatṝyamāṇam -avatṝyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria