Declension table of ?avatarīṣyat

Deva

NeuterSingularDualPlural
Nominativeavatarīṣyat avatarīṣyantī avatarīṣyatī avatarīṣyanti
Vocativeavatarīṣyat avatarīṣyantī avatarīṣyatī avatarīṣyanti
Accusativeavatarīṣyat avatarīṣyantī avatarīṣyatī avatarīṣyanti
Instrumentalavatarīṣyatā avatarīṣyadbhyām avatarīṣyadbhiḥ
Dativeavatarīṣyate avatarīṣyadbhyām avatarīṣyadbhyaḥ
Ablativeavatarīṣyataḥ avatarīṣyadbhyām avatarīṣyadbhyaḥ
Genitiveavatarīṣyataḥ avatarīṣyatoḥ avatarīṣyatām
Locativeavatarīṣyati avatarīṣyatoḥ avatarīṣyatsu

Adverb -avatarīṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria