Declension table of ?avataraṇīya

Deva

NeuterSingularDualPlural
Nominativeavataraṇīyam avataraṇīye avataraṇīyāni
Vocativeavataraṇīya avataraṇīye avataraṇīyāni
Accusativeavataraṇīyam avataraṇīye avataraṇīyāni
Instrumentalavataraṇīyena avataraṇīyābhyām avataraṇīyaiḥ
Dativeavataraṇīyāya avataraṇīyābhyām avataraṇīyebhyaḥ
Ablativeavataraṇīyāt avataraṇīyābhyām avataraṇīyebhyaḥ
Genitiveavataraṇīyasya avataraṇīyayoḥ avataraṇīyānām
Locativeavataraṇīye avataraṇīyayoḥ avataraṇīyeṣu

Compound avataraṇīya -

Adverb -avataraṇīyam -avataraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria