Declension table of ?avatṝyamāṇā

Deva

FeminineSingularDualPlural
Nominativeavatṝyamāṇā avatṝyamāṇe avatṝyamāṇāḥ
Vocativeavatṝyamāṇe avatṝyamāṇe avatṝyamāṇāḥ
Accusativeavatṝyamāṇām avatṝyamāṇe avatṝyamāṇāḥ
Instrumentalavatṝyamāṇayā avatṝyamāṇābhyām avatṝyamāṇābhiḥ
Dativeavatṝyamāṇāyai avatṝyamāṇābhyām avatṝyamāṇābhyaḥ
Ablativeavatṝyamāṇāyāḥ avatṝyamāṇābhyām avatṝyamāṇābhyaḥ
Genitiveavatṝyamāṇāyāḥ avatṝyamāṇayoḥ avatṝyamāṇānām
Locativeavatṝyamāṇāyām avatṝyamāṇayoḥ avatṝyamāṇāsu

Adverb -avatṝyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria