Declension table of ?avatariṣyat

Deva

MasculineSingularDualPlural
Nominativeavatariṣyan avatariṣyantau avatariṣyantaḥ
Vocativeavatariṣyan avatariṣyantau avatariṣyantaḥ
Accusativeavatariṣyantam avatariṣyantau avatariṣyataḥ
Instrumentalavatariṣyatā avatariṣyadbhyām avatariṣyadbhiḥ
Dativeavatariṣyate avatariṣyadbhyām avatariṣyadbhyaḥ
Ablativeavatariṣyataḥ avatariṣyadbhyām avatariṣyadbhyaḥ
Genitiveavatariṣyataḥ avatariṣyatoḥ avatariṣyatām
Locativeavatariṣyati avatariṣyatoḥ avatariṣyatsu

Compound avatariṣyat -

Adverb -avatariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria