Declension table of ?avatṝyamāṇa

Deva

MasculineSingularDualPlural
Nominativeavatṝyamāṇaḥ avatṝyamāṇau avatṝyamāṇāḥ
Vocativeavatṝyamāṇa avatṝyamāṇau avatṝyamāṇāḥ
Accusativeavatṝyamāṇam avatṝyamāṇau avatṝyamāṇān
Instrumentalavatṝyamāṇena avatṝyamāṇābhyām avatṝyamāṇaiḥ avatṝyamāṇebhiḥ
Dativeavatṝyamāṇāya avatṝyamāṇābhyām avatṝyamāṇebhyaḥ
Ablativeavatṝyamāṇāt avatṝyamāṇābhyām avatṝyamāṇebhyaḥ
Genitiveavatṝyamāṇasya avatṝyamāṇayoḥ avatṝyamāṇānām
Locativeavatṝyamāṇe avatṝyamāṇayoḥ avatṝyamāṇeṣu

Compound avatṝyamāṇa -

Adverb -avatṝyamāṇam -avatṝyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria