Declension table of ?anavatarvas

Deva

MasculineSingularDualPlural
Nominativeanavatarvān anavatarvāṃsau anavatarvāṃsaḥ
Vocativeanavatarvan anavatarvāṃsau anavatarvāṃsaḥ
Accusativeanavatarvāṃsam anavatarvāṃsau anavataruṣaḥ
Instrumentalanavataruṣā anavatarvadbhyām anavatarvadbhiḥ
Dativeanavataruṣe anavatarvadbhyām anavatarvadbhyaḥ
Ablativeanavataruṣaḥ anavatarvadbhyām anavatarvadbhyaḥ
Genitiveanavataruṣaḥ anavataruṣoḥ anavataruṣām
Locativeanavataruṣi anavataruṣoḥ anavatarvatsu

Compound anavatarvat -

Adverb -anavatarvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria