Declension table of ?avatariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeavatariṣyamāṇā avatariṣyamāṇe avatariṣyamāṇāḥ
Vocativeavatariṣyamāṇe avatariṣyamāṇe avatariṣyamāṇāḥ
Accusativeavatariṣyamāṇām avatariṣyamāṇe avatariṣyamāṇāḥ
Instrumentalavatariṣyamāṇayā avatariṣyamāṇābhyām avatariṣyamāṇābhiḥ
Dativeavatariṣyamāṇāyai avatariṣyamāṇābhyām avatariṣyamāṇābhyaḥ
Ablativeavatariṣyamāṇāyāḥ avatariṣyamāṇābhyām avatariṣyamāṇābhyaḥ
Genitiveavatariṣyamāṇāyāḥ avatariṣyamāṇayoḥ avatariṣyamāṇānām
Locativeavatariṣyamāṇāyām avatariṣyamāṇayoḥ avatariṣyamāṇāsu

Adverb -avatariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria