Declension table of ?avataraṇīya

Deva

MasculineSingularDualPlural
Nominativeavataraṇīyaḥ avataraṇīyau avataraṇīyāḥ
Vocativeavataraṇīya avataraṇīyau avataraṇīyāḥ
Accusativeavataraṇīyam avataraṇīyau avataraṇīyān
Instrumentalavataraṇīyena avataraṇīyābhyām avataraṇīyaiḥ avataraṇīyebhiḥ
Dativeavataraṇīyāya avataraṇīyābhyām avataraṇīyebhyaḥ
Ablativeavataraṇīyāt avataraṇīyābhyām avataraṇīyebhyaḥ
Genitiveavataraṇīyasya avataraṇīyayoḥ avataraṇīyānām
Locativeavataraṇīye avataraṇīyayoḥ avataraṇīyeṣu

Compound avataraṇīya -

Adverb -avataraṇīyam -avataraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria