Declension table of ?avatīrtavat

Deva

MasculineSingularDualPlural
Nominativeavatīrtavān avatīrtavantau avatīrtavantaḥ
Vocativeavatīrtavan avatīrtavantau avatīrtavantaḥ
Accusativeavatīrtavantam avatīrtavantau avatīrtavataḥ
Instrumentalavatīrtavatā avatīrtavadbhyām avatīrtavadbhiḥ
Dativeavatīrtavate avatīrtavadbhyām avatīrtavadbhyaḥ
Ablativeavatīrtavataḥ avatīrtavadbhyām avatīrtavadbhyaḥ
Genitiveavatīrtavataḥ avatīrtavatoḥ avatīrtavatām
Locativeavatīrtavati avatīrtavatoḥ avatīrtavatsu

Compound avatīrtavat -

Adverb -avatīrtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria