Declension table of ?avatarīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeavatarīṣyamāṇam avatarīṣyamāṇe avatarīṣyamāṇāni
Vocativeavatarīṣyamāṇa avatarīṣyamāṇe avatarīṣyamāṇāni
Accusativeavatarīṣyamāṇam avatarīṣyamāṇe avatarīṣyamāṇāni
Instrumentalavatarīṣyamāṇena avatarīṣyamāṇābhyām avatarīṣyamāṇaiḥ
Dativeavatarīṣyamāṇāya avatarīṣyamāṇābhyām avatarīṣyamāṇebhyaḥ
Ablativeavatarīṣyamāṇāt avatarīṣyamāṇābhyām avatarīṣyamāṇebhyaḥ
Genitiveavatarīṣyamāṇasya avatarīṣyamāṇayoḥ avatarīṣyamāṇānām
Locativeavatarīṣyamāṇe avatarīṣyamāṇayoḥ avatarīṣyamāṇeṣu

Compound avatarīṣyamāṇa -

Adverb -avatarīṣyamāṇam -avatarīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria