Declension table of ?avatariṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeavatariṣyamāṇaḥ avatariṣyamāṇau avatariṣyamāṇāḥ
Vocativeavatariṣyamāṇa avatariṣyamāṇau avatariṣyamāṇāḥ
Accusativeavatariṣyamāṇam avatariṣyamāṇau avatariṣyamāṇān
Instrumentalavatariṣyamāṇena avatariṣyamāṇābhyām avatariṣyamāṇaiḥ avatariṣyamāṇebhiḥ
Dativeavatariṣyamāṇāya avatariṣyamāṇābhyām avatariṣyamāṇebhyaḥ
Ablativeavatariṣyamāṇāt avatariṣyamāṇābhyām avatariṣyamāṇebhyaḥ
Genitiveavatariṣyamāṇasya avatariṣyamāṇayoḥ avatariṣyamāṇānām
Locativeavatariṣyamāṇe avatariṣyamāṇayoḥ avatariṣyamāṇeṣu

Compound avatariṣyamāṇa -

Adverb -avatariṣyamāṇam -avatariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria