Declension table of ?avatīrtavatī

Deva

FeminineSingularDualPlural
Nominativeavatīrtavatī avatīrtavatyau avatīrtavatyaḥ
Vocativeavatīrtavati avatīrtavatyau avatīrtavatyaḥ
Accusativeavatīrtavatīm avatīrtavatyau avatīrtavatīḥ
Instrumentalavatīrtavatyā avatīrtavatībhyām avatīrtavatībhiḥ
Dativeavatīrtavatyai avatīrtavatībhyām avatīrtavatībhyaḥ
Ablativeavatīrtavatyāḥ avatīrtavatībhyām avatīrtavatībhyaḥ
Genitiveavatīrtavatyāḥ avatīrtavatyoḥ avatīrtavatīnām
Locativeavatīrtavatyām avatīrtavatyoḥ avatīrtavatīṣu

Compound avatīrtavati - avatīrtavatī -

Adverb -avatīrtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria