Declension table of ?avatarīṣyat

Deva

MasculineSingularDualPlural
Nominativeavatarīṣyan avatarīṣyantau avatarīṣyantaḥ
Vocativeavatarīṣyan avatarīṣyantau avatarīṣyantaḥ
Accusativeavatarīṣyantam avatarīṣyantau avatarīṣyataḥ
Instrumentalavatarīṣyatā avatarīṣyadbhyām avatarīṣyadbhiḥ
Dativeavatarīṣyate avatarīṣyadbhyām avatarīṣyadbhyaḥ
Ablativeavatarīṣyataḥ avatarīṣyadbhyām avatarīṣyadbhyaḥ
Genitiveavatarīṣyataḥ avatarīṣyatoḥ avatarīṣyatām
Locativeavatarīṣyati avatarīṣyatoḥ avatarīṣyatsu

Compound avatarīṣyat -

Adverb -avatarīṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria