Declension table of ?avataritavya

Deva

NeuterSingularDualPlural
Nominativeavataritavyam avataritavye avataritavyāni
Vocativeavataritavya avataritavye avataritavyāni
Accusativeavataritavyam avataritavye avataritavyāni
Instrumentalavataritavyena avataritavyābhyām avataritavyaiḥ
Dativeavataritavyāya avataritavyābhyām avataritavyebhyaḥ
Ablativeavataritavyāt avataritavyābhyām avataritavyebhyaḥ
Genitiveavataritavyasya avataritavyayoḥ avataritavyānām
Locativeavataritavye avataritavyayoḥ avataritavyeṣu

Compound avataritavya -

Adverb -avataritavyam -avataritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria