Declension table of ?avatarītavya

Deva

NeuterSingularDualPlural
Nominativeavatarītavyam avatarītavye avatarītavyāni
Vocativeavatarītavya avatarītavye avatarītavyāni
Accusativeavatarītavyam avatarītavye avatarītavyāni
Instrumentalavatarītavyena avatarītavyābhyām avatarītavyaiḥ
Dativeavatarītavyāya avatarītavyābhyām avatarītavyebhyaḥ
Ablativeavatarītavyāt avatarītavyābhyām avatarītavyebhyaḥ
Genitiveavatarītavyasya avatarītavyayoḥ avatarītavyānām
Locativeavatarītavye avatarītavyayoḥ avatarītavyeṣu

Compound avatarītavya -

Adverb -avatarītavyam -avatarītavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria