Declension table of ?avatarītavyā

Deva

FeminineSingularDualPlural
Nominativeavatarītavyā avatarītavye avatarītavyāḥ
Vocativeavatarītavye avatarītavye avatarītavyāḥ
Accusativeavatarītavyām avatarītavye avatarītavyāḥ
Instrumentalavatarītavyayā avatarītavyābhyām avatarītavyābhiḥ
Dativeavatarītavyāyai avatarītavyābhyām avatarītavyābhyaḥ
Ablativeavatarītavyāyāḥ avatarītavyābhyām avatarītavyābhyaḥ
Genitiveavatarītavyāyāḥ avatarītavyayoḥ avatarītavyānām
Locativeavatarītavyāyām avatarītavyayoḥ avatarītavyāsu

Adverb -avatarītavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria