Declension table of ?avatariṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeavatariṣyamāṇam avatariṣyamāṇe avatariṣyamāṇāni
Vocativeavatariṣyamāṇa avatariṣyamāṇe avatariṣyamāṇāni
Accusativeavatariṣyamāṇam avatariṣyamāṇe avatariṣyamāṇāni
Instrumentalavatariṣyamāṇena avatariṣyamāṇābhyām avatariṣyamāṇaiḥ
Dativeavatariṣyamāṇāya avatariṣyamāṇābhyām avatariṣyamāṇebhyaḥ
Ablativeavatariṣyamāṇāt avatariṣyamāṇābhyām avatariṣyamāṇebhyaḥ
Genitiveavatariṣyamāṇasya avatariṣyamāṇayoḥ avatariṣyamāṇānām
Locativeavatariṣyamāṇe avatariṣyamāṇayoḥ avatariṣyamāṇeṣu

Compound avatariṣyamāṇa -

Adverb -avatariṣyamāṇam -avatariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria