Conjugation tables of ?ṣvaṣk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstṣvaṣkāmi ṣvaṣkāvaḥ ṣvaṣkāmaḥ
Secondṣvaṣkasi ṣvaṣkathaḥ ṣvaṣkatha
Thirdṣvaṣkati ṣvaṣkataḥ ṣvaṣkanti


MiddleSingularDualPlural
Firstṣvaṣke ṣvaṣkāvahe ṣvaṣkāmahe
Secondṣvaṣkase ṣvaṣkethe ṣvaṣkadhve
Thirdṣvaṣkate ṣvaṣkete ṣvaṣkante


PassiveSingularDualPlural
Firstṣvaṣkye ṣvaṣkyāvahe ṣvaṣkyāmahe
Secondṣvaṣkyase ṣvaṣkyethe ṣvaṣkyadhve
Thirdṣvaṣkyate ṣvaṣkyete ṣvaṣkyante


Imperfect

ActiveSingularDualPlural
Firstaṣvaṣkam aṣvaṣkāva aṣvaṣkāma
Secondaṣvaṣkaḥ aṣvaṣkatam aṣvaṣkata
Thirdaṣvaṣkat aṣvaṣkatām aṣvaṣkan


MiddleSingularDualPlural
Firstaṣvaṣke aṣvaṣkāvahi aṣvaṣkāmahi
Secondaṣvaṣkathāḥ aṣvaṣkethām aṣvaṣkadhvam
Thirdaṣvaṣkata aṣvaṣketām aṣvaṣkanta


PassiveSingularDualPlural
Firstaṣvaṣkye aṣvaṣkyāvahi aṣvaṣkyāmahi
Secondaṣvaṣkyathāḥ aṣvaṣkyethām aṣvaṣkyadhvam
Thirdaṣvaṣkyata aṣvaṣkyetām aṣvaṣkyanta


Optative

ActiveSingularDualPlural
Firstṣvaṣkeyam ṣvaṣkeva ṣvaṣkema
Secondṣvaṣkeḥ ṣvaṣketam ṣvaṣketa
Thirdṣvaṣket ṣvaṣketām ṣvaṣkeyuḥ


MiddleSingularDualPlural
Firstṣvaṣkeya ṣvaṣkevahi ṣvaṣkemahi
Secondṣvaṣkethāḥ ṣvaṣkeyāthām ṣvaṣkedhvam
Thirdṣvaṣketa ṣvaṣkeyātām ṣvaṣkeran


PassiveSingularDualPlural
Firstṣvaṣkyeya ṣvaṣkyevahi ṣvaṣkyemahi
Secondṣvaṣkyethāḥ ṣvaṣkyeyāthām ṣvaṣkyedhvam
Thirdṣvaṣkyeta ṣvaṣkyeyātām ṣvaṣkyeran


Imperative

ActiveSingularDualPlural
Firstṣvaṣkāṇi ṣvaṣkāva ṣvaṣkāma
Secondṣvaṣka ṣvaṣkatam ṣvaṣkata
Thirdṣvaṣkatu ṣvaṣkatām ṣvaṣkantu


MiddleSingularDualPlural
Firstṣvaṣkai ṣvaṣkāvahai ṣvaṣkāmahai
Secondṣvaṣkasva ṣvaṣkethām ṣvaṣkadhvam
Thirdṣvaṣkatām ṣvaṣketām ṣvaṣkantām


PassiveSingularDualPlural
Firstṣvaṣkyai ṣvaṣkyāvahai ṣvaṣkyāmahai
Secondṣvaṣkyasva ṣvaṣkyethām ṣvaṣkyadhvam
Thirdṣvaṣkyatām ṣvaṣkyetām ṣvaṣkyantām


Future

ActiveSingularDualPlural
Firstṣvaṣkiṣyāmi ṣvaṣkiṣyāvaḥ ṣvaṣkiṣyāmaḥ
Secondṣvaṣkiṣyasi ṣvaṣkiṣyathaḥ ṣvaṣkiṣyatha
Thirdṣvaṣkiṣyati ṣvaṣkiṣyataḥ ṣvaṣkiṣyanti


MiddleSingularDualPlural
Firstṣvaṣkiṣye ṣvaṣkiṣyāvahe ṣvaṣkiṣyāmahe
Secondṣvaṣkiṣyase ṣvaṣkiṣyethe ṣvaṣkiṣyadhve
Thirdṣvaṣkiṣyate ṣvaṣkiṣyete ṣvaṣkiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstṣvaṣkitāsmi ṣvaṣkitāsvaḥ ṣvaṣkitāsmaḥ
Secondṣvaṣkitāsi ṣvaṣkitāsthaḥ ṣvaṣkitāstha
Thirdṣvaṣkitā ṣvaṣkitārau ṣvaṣkitāraḥ


Perfect

ActiveSingularDualPlural
Firstṣaṣvaṣka ṣaṣvaṣkiva ṣaṣvaṣkima
Secondṣaṣvaṣkitha ṣaṣvaṣkathuḥ ṣaṣvaṣka
Thirdṣaṣvaṣka ṣaṣvaṣkatuḥ ṣaṣvaṣkuḥ


MiddleSingularDualPlural
Firstṣaṣvaṣke ṣaṣvaṣkivahe ṣaṣvaṣkimahe
Secondṣaṣvaṣkiṣe ṣaṣvaṣkāthe ṣaṣvaṣkidhve
Thirdṣaṣvaṣke ṣaṣvaṣkāte ṣaṣvaṣkire


Benedictive

ActiveSingularDualPlural
Firstṣvaṣkyāsam ṣvaṣkyāsva ṣvaṣkyāsma
Secondṣvaṣkyāḥ ṣvaṣkyāstam ṣvaṣkyāsta
Thirdṣvaṣkyāt ṣvaṣkyāstām ṣvaṣkyāsuḥ

Participles

Past Passive Participle
ṣvaṣkita m. n. ṣvaṣkitā f.

Past Active Participle
ṣvaṣkitavat m. n. ṣvaṣkitavatī f.

Present Active Participle
ṣvaṣkat m. n. ṣvaṣkantī f.

Present Middle Participle
ṣvaṣkamāṇa m. n. ṣvaṣkamāṇā f.

Present Passive Participle
ṣvaṣkyamāṇa m. n. ṣvaṣkyamāṇā f.

Future Active Participle
ṣvaṣkiṣyat m. n. ṣvaṣkiṣyantī f.

Future Middle Participle
ṣvaṣkiṣyamāṇa m. n. ṣvaṣkiṣyamāṇā f.

Future Passive Participle
ṣvaṣkitavya m. n. ṣvaṣkitavyā f.

Future Passive Participle
ṣvaṣkya m. n. ṣvaṣkyā f.

Future Passive Participle
ṣvaṣkaṇīya m. n. ṣvaṣkaṇīyā f.

Perfect Active Participle
ṣaṣvaṣkvas m. n. ṣaṣvaṣkuṣī f.

Perfect Middle Participle
ṣaṣvaṣkāṇa m. n. ṣaṣvaṣkāṇā f.

Indeclinable forms

Infinitive
ṣvaṣkitum

Absolutive
ṣvaṣkitvā

Absolutive
-ṣvaṣkya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria