Declension table of ?ṣvaṣkiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeṣvaṣkiṣyamāṇā ṣvaṣkiṣyamāṇe ṣvaṣkiṣyamāṇāḥ
Vocativeṣvaṣkiṣyamāṇe ṣvaṣkiṣyamāṇe ṣvaṣkiṣyamāṇāḥ
Accusativeṣvaṣkiṣyamāṇām ṣvaṣkiṣyamāṇe ṣvaṣkiṣyamāṇāḥ
Instrumentalṣvaṣkiṣyamāṇayā ṣvaṣkiṣyamāṇābhyām ṣvaṣkiṣyamāṇābhiḥ
Dativeṣvaṣkiṣyamāṇāyai ṣvaṣkiṣyamāṇābhyām ṣvaṣkiṣyamāṇābhyaḥ
Ablativeṣvaṣkiṣyamāṇāyāḥ ṣvaṣkiṣyamāṇābhyām ṣvaṣkiṣyamāṇābhyaḥ
Genitiveṣvaṣkiṣyamāṇāyāḥ ṣvaṣkiṣyamāṇayoḥ ṣvaṣkiṣyamāṇānām
Locativeṣvaṣkiṣyamāṇāyām ṣvaṣkiṣyamāṇayoḥ ṣvaṣkiṣyamāṇāsu

Adverb -ṣvaṣkiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria