Declension table of ?ṣvaṣkat

Deva

MasculineSingularDualPlural
Nominativeṣvaṣkan ṣvaṣkantau ṣvaṣkantaḥ
Vocativeṣvaṣkan ṣvaṣkantau ṣvaṣkantaḥ
Accusativeṣvaṣkantam ṣvaṣkantau ṣvaṣkataḥ
Instrumentalṣvaṣkatā ṣvaṣkadbhyām ṣvaṣkadbhiḥ
Dativeṣvaṣkate ṣvaṣkadbhyām ṣvaṣkadbhyaḥ
Ablativeṣvaṣkataḥ ṣvaṣkadbhyām ṣvaṣkadbhyaḥ
Genitiveṣvaṣkataḥ ṣvaṣkatoḥ ṣvaṣkatām
Locativeṣvaṣkati ṣvaṣkatoḥ ṣvaṣkatsu

Compound ṣvaṣkat -

Adverb -ṣvaṣkantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria