Declension table of ?ṣvaṣkita

Deva

MasculineSingularDualPlural
Nominativeṣvaṣkitaḥ ṣvaṣkitau ṣvaṣkitāḥ
Vocativeṣvaṣkita ṣvaṣkitau ṣvaṣkitāḥ
Accusativeṣvaṣkitam ṣvaṣkitau ṣvaṣkitān
Instrumentalṣvaṣkitena ṣvaṣkitābhyām ṣvaṣkitaiḥ ṣvaṣkitebhiḥ
Dativeṣvaṣkitāya ṣvaṣkitābhyām ṣvaṣkitebhyaḥ
Ablativeṣvaṣkitāt ṣvaṣkitābhyām ṣvaṣkitebhyaḥ
Genitiveṣvaṣkitasya ṣvaṣkitayoḥ ṣvaṣkitānām
Locativeṣvaṣkite ṣvaṣkitayoḥ ṣvaṣkiteṣu

Compound ṣvaṣkita -

Adverb -ṣvaṣkitam -ṣvaṣkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria