Declension table of ?ṣvaṣkitavya

Deva

NeuterSingularDualPlural
Nominativeṣvaṣkitavyam ṣvaṣkitavye ṣvaṣkitavyāni
Vocativeṣvaṣkitavya ṣvaṣkitavye ṣvaṣkitavyāni
Accusativeṣvaṣkitavyam ṣvaṣkitavye ṣvaṣkitavyāni
Instrumentalṣvaṣkitavyena ṣvaṣkitavyābhyām ṣvaṣkitavyaiḥ
Dativeṣvaṣkitavyāya ṣvaṣkitavyābhyām ṣvaṣkitavyebhyaḥ
Ablativeṣvaṣkitavyāt ṣvaṣkitavyābhyām ṣvaṣkitavyebhyaḥ
Genitiveṣvaṣkitavyasya ṣvaṣkitavyayoḥ ṣvaṣkitavyānām
Locativeṣvaṣkitavye ṣvaṣkitavyayoḥ ṣvaṣkitavyeṣu

Compound ṣvaṣkitavya -

Adverb -ṣvaṣkitavyam -ṣvaṣkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria