Declension table of ?ṣaṣvaṣkāṇa

Deva

NeuterSingularDualPlural
Nominativeṣaṣvaṣkāṇam ṣaṣvaṣkāṇe ṣaṣvaṣkāṇāni
Vocativeṣaṣvaṣkāṇa ṣaṣvaṣkāṇe ṣaṣvaṣkāṇāni
Accusativeṣaṣvaṣkāṇam ṣaṣvaṣkāṇe ṣaṣvaṣkāṇāni
Instrumentalṣaṣvaṣkāṇena ṣaṣvaṣkāṇābhyām ṣaṣvaṣkāṇaiḥ
Dativeṣaṣvaṣkāṇāya ṣaṣvaṣkāṇābhyām ṣaṣvaṣkāṇebhyaḥ
Ablativeṣaṣvaṣkāṇāt ṣaṣvaṣkāṇābhyām ṣaṣvaṣkāṇebhyaḥ
Genitiveṣaṣvaṣkāṇasya ṣaṣvaṣkāṇayoḥ ṣaṣvaṣkāṇānām
Locativeṣaṣvaṣkāṇe ṣaṣvaṣkāṇayoḥ ṣaṣvaṣkāṇeṣu

Compound ṣaṣvaṣkāṇa -

Adverb -ṣaṣvaṣkāṇam -ṣaṣvaṣkāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria