Declension table of ?ṣvaṣkita

Deva

NeuterSingularDualPlural
Nominativeṣvaṣkitam ṣvaṣkite ṣvaṣkitāni
Vocativeṣvaṣkita ṣvaṣkite ṣvaṣkitāni
Accusativeṣvaṣkitam ṣvaṣkite ṣvaṣkitāni
Instrumentalṣvaṣkitena ṣvaṣkitābhyām ṣvaṣkitaiḥ
Dativeṣvaṣkitāya ṣvaṣkitābhyām ṣvaṣkitebhyaḥ
Ablativeṣvaṣkitāt ṣvaṣkitābhyām ṣvaṣkitebhyaḥ
Genitiveṣvaṣkitasya ṣvaṣkitayoḥ ṣvaṣkitānām
Locativeṣvaṣkite ṣvaṣkitayoḥ ṣvaṣkiteṣu

Compound ṣvaṣkita -

Adverb -ṣvaṣkitam -ṣvaṣkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria