Declension table of ?ṣvaṣkyamāṇa

Deva

NeuterSingularDualPlural
Nominativeṣvaṣkyamāṇam ṣvaṣkyamāṇe ṣvaṣkyamāṇāni
Vocativeṣvaṣkyamāṇa ṣvaṣkyamāṇe ṣvaṣkyamāṇāni
Accusativeṣvaṣkyamāṇam ṣvaṣkyamāṇe ṣvaṣkyamāṇāni
Instrumentalṣvaṣkyamāṇena ṣvaṣkyamāṇābhyām ṣvaṣkyamāṇaiḥ
Dativeṣvaṣkyamāṇāya ṣvaṣkyamāṇābhyām ṣvaṣkyamāṇebhyaḥ
Ablativeṣvaṣkyamāṇāt ṣvaṣkyamāṇābhyām ṣvaṣkyamāṇebhyaḥ
Genitiveṣvaṣkyamāṇasya ṣvaṣkyamāṇayoḥ ṣvaṣkyamāṇānām
Locativeṣvaṣkyamāṇe ṣvaṣkyamāṇayoḥ ṣvaṣkyamāṇeṣu

Compound ṣvaṣkyamāṇa -

Adverb -ṣvaṣkyamāṇam -ṣvaṣkyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria