Declension table of ?ṣvaṣkiṣyat

Deva

NeuterSingularDualPlural
Nominativeṣvaṣkiṣyat ṣvaṣkiṣyantī ṣvaṣkiṣyatī ṣvaṣkiṣyanti
Vocativeṣvaṣkiṣyat ṣvaṣkiṣyantī ṣvaṣkiṣyatī ṣvaṣkiṣyanti
Accusativeṣvaṣkiṣyat ṣvaṣkiṣyantī ṣvaṣkiṣyatī ṣvaṣkiṣyanti
Instrumentalṣvaṣkiṣyatā ṣvaṣkiṣyadbhyām ṣvaṣkiṣyadbhiḥ
Dativeṣvaṣkiṣyate ṣvaṣkiṣyadbhyām ṣvaṣkiṣyadbhyaḥ
Ablativeṣvaṣkiṣyataḥ ṣvaṣkiṣyadbhyām ṣvaṣkiṣyadbhyaḥ
Genitiveṣvaṣkiṣyataḥ ṣvaṣkiṣyatoḥ ṣvaṣkiṣyatām
Locativeṣvaṣkiṣyati ṣvaṣkiṣyatoḥ ṣvaṣkiṣyatsu

Adverb -ṣvaṣkiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria