Declension table of ?ṣvaṣkiṣyat

Deva

MasculineSingularDualPlural
Nominativeṣvaṣkiṣyan ṣvaṣkiṣyantau ṣvaṣkiṣyantaḥ
Vocativeṣvaṣkiṣyan ṣvaṣkiṣyantau ṣvaṣkiṣyantaḥ
Accusativeṣvaṣkiṣyantam ṣvaṣkiṣyantau ṣvaṣkiṣyataḥ
Instrumentalṣvaṣkiṣyatā ṣvaṣkiṣyadbhyām ṣvaṣkiṣyadbhiḥ
Dativeṣvaṣkiṣyate ṣvaṣkiṣyadbhyām ṣvaṣkiṣyadbhyaḥ
Ablativeṣvaṣkiṣyataḥ ṣvaṣkiṣyadbhyām ṣvaṣkiṣyadbhyaḥ
Genitiveṣvaṣkiṣyataḥ ṣvaṣkiṣyatoḥ ṣvaṣkiṣyatām
Locativeṣvaṣkiṣyati ṣvaṣkiṣyatoḥ ṣvaṣkiṣyatsu

Compound ṣvaṣkiṣyat -

Adverb -ṣvaṣkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria