Declension table of ?ṣvaṣkiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeṣvaṣkiṣyamāṇaḥ ṣvaṣkiṣyamāṇau ṣvaṣkiṣyamāṇāḥ
Vocativeṣvaṣkiṣyamāṇa ṣvaṣkiṣyamāṇau ṣvaṣkiṣyamāṇāḥ
Accusativeṣvaṣkiṣyamāṇam ṣvaṣkiṣyamāṇau ṣvaṣkiṣyamāṇān
Instrumentalṣvaṣkiṣyamāṇena ṣvaṣkiṣyamāṇābhyām ṣvaṣkiṣyamāṇaiḥ ṣvaṣkiṣyamāṇebhiḥ
Dativeṣvaṣkiṣyamāṇāya ṣvaṣkiṣyamāṇābhyām ṣvaṣkiṣyamāṇebhyaḥ
Ablativeṣvaṣkiṣyamāṇāt ṣvaṣkiṣyamāṇābhyām ṣvaṣkiṣyamāṇebhyaḥ
Genitiveṣvaṣkiṣyamāṇasya ṣvaṣkiṣyamāṇayoḥ ṣvaṣkiṣyamāṇānām
Locativeṣvaṣkiṣyamāṇe ṣvaṣkiṣyamāṇayoḥ ṣvaṣkiṣyamāṇeṣu

Compound ṣvaṣkiṣyamāṇa -

Adverb -ṣvaṣkiṣyamāṇam -ṣvaṣkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria