Declension table of ?ṣvaṣkiṣyantī

Deva

FeminineSingularDualPlural
Nominativeṣvaṣkiṣyantī ṣvaṣkiṣyantyau ṣvaṣkiṣyantyaḥ
Vocativeṣvaṣkiṣyanti ṣvaṣkiṣyantyau ṣvaṣkiṣyantyaḥ
Accusativeṣvaṣkiṣyantīm ṣvaṣkiṣyantyau ṣvaṣkiṣyantīḥ
Instrumentalṣvaṣkiṣyantyā ṣvaṣkiṣyantībhyām ṣvaṣkiṣyantībhiḥ
Dativeṣvaṣkiṣyantyai ṣvaṣkiṣyantībhyām ṣvaṣkiṣyantībhyaḥ
Ablativeṣvaṣkiṣyantyāḥ ṣvaṣkiṣyantībhyām ṣvaṣkiṣyantībhyaḥ
Genitiveṣvaṣkiṣyantyāḥ ṣvaṣkiṣyantyoḥ ṣvaṣkiṣyantīnām
Locativeṣvaṣkiṣyantyām ṣvaṣkiṣyantyoḥ ṣvaṣkiṣyantīṣu

Compound ṣvaṣkiṣyanti - ṣvaṣkiṣyantī -

Adverb -ṣvaṣkiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria