Declension table of ?ṣvaṣkantī

Deva

FeminineSingularDualPlural
Nominativeṣvaṣkantī ṣvaṣkantyau ṣvaṣkantyaḥ
Vocativeṣvaṣkanti ṣvaṣkantyau ṣvaṣkantyaḥ
Accusativeṣvaṣkantīm ṣvaṣkantyau ṣvaṣkantīḥ
Instrumentalṣvaṣkantyā ṣvaṣkantībhyām ṣvaṣkantībhiḥ
Dativeṣvaṣkantyai ṣvaṣkantībhyām ṣvaṣkantībhyaḥ
Ablativeṣvaṣkantyāḥ ṣvaṣkantībhyām ṣvaṣkantībhyaḥ
Genitiveṣvaṣkantyāḥ ṣvaṣkantyoḥ ṣvaṣkantīnām
Locativeṣvaṣkantyām ṣvaṣkantyoḥ ṣvaṣkantīṣu

Compound ṣvaṣkanti - ṣvaṣkantī -

Adverb -ṣvaṣkanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria