Declension table of ?ṣvaṣkitavatī

Deva

FeminineSingularDualPlural
Nominativeṣvaṣkitavatī ṣvaṣkitavatyau ṣvaṣkitavatyaḥ
Vocativeṣvaṣkitavati ṣvaṣkitavatyau ṣvaṣkitavatyaḥ
Accusativeṣvaṣkitavatīm ṣvaṣkitavatyau ṣvaṣkitavatīḥ
Instrumentalṣvaṣkitavatyā ṣvaṣkitavatībhyām ṣvaṣkitavatībhiḥ
Dativeṣvaṣkitavatyai ṣvaṣkitavatībhyām ṣvaṣkitavatībhyaḥ
Ablativeṣvaṣkitavatyāḥ ṣvaṣkitavatībhyām ṣvaṣkitavatībhyaḥ
Genitiveṣvaṣkitavatyāḥ ṣvaṣkitavatyoḥ ṣvaṣkitavatīnām
Locativeṣvaṣkitavatyām ṣvaṣkitavatyoḥ ṣvaṣkitavatīṣu

Compound ṣvaṣkitavati - ṣvaṣkitavatī -

Adverb -ṣvaṣkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria