Declension table of ?ṣaṣvaṣkāṇā

Deva

FeminineSingularDualPlural
Nominativeṣaṣvaṣkāṇā ṣaṣvaṣkāṇe ṣaṣvaṣkāṇāḥ
Vocativeṣaṣvaṣkāṇe ṣaṣvaṣkāṇe ṣaṣvaṣkāṇāḥ
Accusativeṣaṣvaṣkāṇām ṣaṣvaṣkāṇe ṣaṣvaṣkāṇāḥ
Instrumentalṣaṣvaṣkāṇayā ṣaṣvaṣkāṇābhyām ṣaṣvaṣkāṇābhiḥ
Dativeṣaṣvaṣkāṇāyai ṣaṣvaṣkāṇābhyām ṣaṣvaṣkāṇābhyaḥ
Ablativeṣaṣvaṣkāṇāyāḥ ṣaṣvaṣkāṇābhyām ṣaṣvaṣkāṇābhyaḥ
Genitiveṣaṣvaṣkāṇāyāḥ ṣaṣvaṣkāṇayoḥ ṣaṣvaṣkāṇānām
Locativeṣaṣvaṣkāṇāyām ṣaṣvaṣkāṇayoḥ ṣaṣvaṣkāṇāsu

Adverb -ṣaṣvaṣkāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria