Declension table of ?ṣvaṣkyamāṇa

Deva

MasculineSingularDualPlural
Nominativeṣvaṣkyamāṇaḥ ṣvaṣkyamāṇau ṣvaṣkyamāṇāḥ
Vocativeṣvaṣkyamāṇa ṣvaṣkyamāṇau ṣvaṣkyamāṇāḥ
Accusativeṣvaṣkyamāṇam ṣvaṣkyamāṇau ṣvaṣkyamāṇān
Instrumentalṣvaṣkyamāṇena ṣvaṣkyamāṇābhyām ṣvaṣkyamāṇaiḥ ṣvaṣkyamāṇebhiḥ
Dativeṣvaṣkyamāṇāya ṣvaṣkyamāṇābhyām ṣvaṣkyamāṇebhyaḥ
Ablativeṣvaṣkyamāṇāt ṣvaṣkyamāṇābhyām ṣvaṣkyamāṇebhyaḥ
Genitiveṣvaṣkyamāṇasya ṣvaṣkyamāṇayoḥ ṣvaṣkyamāṇānām
Locativeṣvaṣkyamāṇe ṣvaṣkyamāṇayoḥ ṣvaṣkyamāṇeṣu

Compound ṣvaṣkyamāṇa -

Adverb -ṣvaṣkyamāṇam -ṣvaṣkyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria