तिङन्तावली ?ष्वष्क्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमष्वष्कति ष्वष्कतः ष्वष्कन्ति
मध्यमष्वष्कसि ष्वष्कथः ष्वष्कथ
उत्तमष्वष्कामि ष्वष्कावः ष्वष्कामः


आत्मनेपदेएकद्विबहु
प्रथमष्वष्कते ष्वष्केते ष्वष्कन्ते
मध्यमष्वष्कसे ष्वष्केथे ष्वष्कध्वे
उत्तमष्वष्के ष्वष्कावहे ष्वष्कामहे


कर्मणिएकद्विबहु
प्रथमष्वष्क्यते ष्वष्क्येते ष्वष्क्यन्ते
मध्यमष्वष्क्यसे ष्वष्क्येथे ष्वष्क्यध्वे
उत्तमष्वष्क्ये ष्वष्क्यावहे ष्वष्क्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअष्वष्कत् अष्वष्कताम् अष्वष्कन्
मध्यमअष्वष्कः अष्वष्कतम् अष्वष्कत
उत्तमअष्वष्कम् अष्वष्काव अष्वष्काम


आत्मनेपदेएकद्विबहु
प्रथमअष्वष्कत अष्वष्केताम् अष्वष्कन्त
मध्यमअष्वष्कथाः अष्वष्केथाम् अष्वष्कध्वम्
उत्तमअष्वष्के अष्वष्कावहि अष्वष्कामहि


कर्मणिएकद्विबहु
प्रथमअष्वष्क्यत अष्वष्क्येताम् अष्वष्क्यन्त
मध्यमअष्वष्क्यथाः अष्वष्क्येथाम् अष्वष्क्यध्वम्
उत्तमअष्वष्क्ये अष्वष्क्यावहि अष्वष्क्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमष्वष्केत् ष्वष्केताम् ष्वष्केयुः
मध्यमष्वष्केः ष्वष्केतम् ष्वष्केत
उत्तमष्वष्केयम् ष्वष्केव ष्वष्केम


आत्मनेपदेएकद्विबहु
प्रथमष्वष्केत ष्वष्केयाताम् ष्वष्केरन्
मध्यमष्वष्केथाः ष्वष्केयाथाम् ष्वष्केध्वम्
उत्तमष्वष्केय ष्वष्केवहि ष्वष्केमहि


कर्मणिएकद्विबहु
प्रथमष्वष्क्येत ष्वष्क्येयाताम् ष्वष्क्येरन्
मध्यमष्वष्क्येथाः ष्वष्क्येयाथाम् ष्वष्क्येध्वम्
उत्तमष्वष्क्येय ष्वष्क्येवहि ष्वष्क्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमष्वष्कतु ष्वष्कताम् ष्वष्कन्तु
मध्यमष्वष्क ष्वष्कतम् ष्वष्कत
उत्तमष्वष्काणि ष्वष्काव ष्वष्काम


आत्मनेपदेएकद्विबहु
प्रथमष्वष्कताम् ष्वष्केताम् ष्वष्कन्ताम्
मध्यमष्वष्कस्व ष्वष्केथाम् ष्वष्कध्वम्
उत्तमष्वष्कै ष्वष्कावहै ष्वष्कामहै


कर्मणिएकद्विबहु
प्रथमष्वष्क्यताम् ष्वष्क्येताम् ष्वष्क्यन्ताम्
मध्यमष्वष्क्यस्व ष्वष्क्येथाम् ष्वष्क्यध्वम्
उत्तमष्वष्क्यै ष्वष्क्यावहै ष्वष्क्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमष्वष्किष्यति ष्वष्किष्यतः ष्वष्किष्यन्ति
मध्यमष्वष्किष्यसि ष्वष्किष्यथः ष्वष्किष्यथ
उत्तमष्वष्किष्यामि ष्वष्किष्यावः ष्वष्किष्यामः


आत्मनेपदेएकद्विबहु
प्रथमष्वष्किष्यते ष्वष्किष्येते ष्वष्किष्यन्ते
मध्यमष्वष्किष्यसे ष्वष्किष्येथे ष्वष्किष्यध्वे
उत्तमष्वष्किष्ये ष्वष्किष्यावहे ष्वष्किष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमष्वष्किता ष्वष्कितारौ ष्वष्कितारः
मध्यमष्वष्कितासि ष्वष्कितास्थः ष्वष्कितास्थ
उत्तमष्वष्कितास्मि ष्वष्कितास्वः ष्वष्कितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमषष्वष्क षष्वष्कतुः षष्वष्कुः
मध्यमषष्वष्किथ षष्वष्कथुः षष्वष्क
उत्तमषष्वष्क षष्वष्किव षष्वष्किम


आत्मनेपदेएकद्विबहु
प्रथमषष्वष्के षष्वष्काते षष्वष्किरे
मध्यमषष्वष्किषे षष्वष्काथे षष्वष्किध्वे
उत्तमषष्वष्के षष्वष्किवहे षष्वष्किमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमष्वष्क्यात् ष्वष्क्यास्ताम् ष्वष्क्यासुः
मध्यमष्वष्क्याः ष्वष्क्यास्तम् ष्वष्क्यास्त
उत्तमष्वष्क्यासम् ष्वष्क्यास्व ष्वष्क्यास्म

कृदन्त

क्त
ष्वष्कित m. n. ष्वष्किता f.

क्तवतु
ष्वष्कितवत् m. n. ष्वष्कितवती f.

शतृ
ष्वष्कत् m. n. ष्वष्कन्ती f.

शानच्
ष्वष्कमाण m. n. ष्वष्कमाणा f.

शानच् कर्मणि
ष्वष्क्यमाण m. n. ष्वष्क्यमाणा f.

लुडादेश पर
ष्वष्किष्यत् m. n. ष्वष्किष्यन्ती f.

लुडादेश आत्म
ष्वष्किष्यमाण m. n. ष्वष्किष्यमाणा f.

तव्य
ष्वष्कितव्य m. n. ष्वष्कितव्या f.

यत्
ष्वष्क्य m. n. ष्वष्क्या f.

अनीयर्
ष्वष्कणीय m. n. ष्वष्कणीया f.

लिडादेश पर
षष्वष्क्वस् m. n. षष्वष्कुषी f.

लिडादेश आत्म
षष्वष्काण m. n. षष्वष्काणा f.

अव्यय

तुमुन्
ष्वष्कितुम्

क्त्वा
ष्वष्कित्वा

ल्यप्
॰ष्वष्क्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria