Declension table of ?ṣvaṣkaṇīyā

Deva

FeminineSingularDualPlural
Nominativeṣvaṣkaṇīyā ṣvaṣkaṇīye ṣvaṣkaṇīyāḥ
Vocativeṣvaṣkaṇīye ṣvaṣkaṇīye ṣvaṣkaṇīyāḥ
Accusativeṣvaṣkaṇīyām ṣvaṣkaṇīye ṣvaṣkaṇīyāḥ
Instrumentalṣvaṣkaṇīyayā ṣvaṣkaṇīyābhyām ṣvaṣkaṇīyābhiḥ
Dativeṣvaṣkaṇīyāyai ṣvaṣkaṇīyābhyām ṣvaṣkaṇīyābhyaḥ
Ablativeṣvaṣkaṇīyāyāḥ ṣvaṣkaṇīyābhyām ṣvaṣkaṇīyābhyaḥ
Genitiveṣvaṣkaṇīyāyāḥ ṣvaṣkaṇīyayoḥ ṣvaṣkaṇīyānām
Locativeṣvaṣkaṇīyāyām ṣvaṣkaṇīyayoḥ ṣvaṣkaṇīyāsu

Adverb -ṣvaṣkaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria