Declension table of ?ṣvaṣkitavat

Deva

MasculineSingularDualPlural
Nominativeṣvaṣkitavān ṣvaṣkitavantau ṣvaṣkitavantaḥ
Vocativeṣvaṣkitavan ṣvaṣkitavantau ṣvaṣkitavantaḥ
Accusativeṣvaṣkitavantam ṣvaṣkitavantau ṣvaṣkitavataḥ
Instrumentalṣvaṣkitavatā ṣvaṣkitavadbhyām ṣvaṣkitavadbhiḥ
Dativeṣvaṣkitavate ṣvaṣkitavadbhyām ṣvaṣkitavadbhyaḥ
Ablativeṣvaṣkitavataḥ ṣvaṣkitavadbhyām ṣvaṣkitavadbhyaḥ
Genitiveṣvaṣkitavataḥ ṣvaṣkitavatoḥ ṣvaṣkitavatām
Locativeṣvaṣkitavati ṣvaṣkitavatoḥ ṣvaṣkitavatsu

Compound ṣvaṣkitavat -

Adverb -ṣvaṣkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria