Declension table of ?ṣvaṣkitā

Deva

FeminineSingularDualPlural
Nominativeṣvaṣkitā ṣvaṣkite ṣvaṣkitāḥ
Vocativeṣvaṣkite ṣvaṣkite ṣvaṣkitāḥ
Accusativeṣvaṣkitām ṣvaṣkite ṣvaṣkitāḥ
Instrumentalṣvaṣkitayā ṣvaṣkitābhyām ṣvaṣkitābhiḥ
Dativeṣvaṣkitāyai ṣvaṣkitābhyām ṣvaṣkitābhyaḥ
Ablativeṣvaṣkitāyāḥ ṣvaṣkitābhyām ṣvaṣkitābhyaḥ
Genitiveṣvaṣkitāyāḥ ṣvaṣkitayoḥ ṣvaṣkitānām
Locativeṣvaṣkitāyām ṣvaṣkitayoḥ ṣvaṣkitāsu

Adverb -ṣvaṣkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria