Declension table of ?ṣvaṣkitavya

Deva

MasculineSingularDualPlural
Nominativeṣvaṣkitavyaḥ ṣvaṣkitavyau ṣvaṣkitavyāḥ
Vocativeṣvaṣkitavya ṣvaṣkitavyau ṣvaṣkitavyāḥ
Accusativeṣvaṣkitavyam ṣvaṣkitavyau ṣvaṣkitavyān
Instrumentalṣvaṣkitavyena ṣvaṣkitavyābhyām ṣvaṣkitavyaiḥ ṣvaṣkitavyebhiḥ
Dativeṣvaṣkitavyāya ṣvaṣkitavyābhyām ṣvaṣkitavyebhyaḥ
Ablativeṣvaṣkitavyāt ṣvaṣkitavyābhyām ṣvaṣkitavyebhyaḥ
Genitiveṣvaṣkitavyasya ṣvaṣkitavyayoḥ ṣvaṣkitavyānām
Locativeṣvaṣkitavye ṣvaṣkitavyayoḥ ṣvaṣkitavyeṣu

Compound ṣvaṣkitavya -

Adverb -ṣvaṣkitavyam -ṣvaṣkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria