Declension table of ?ṣvaṣkamāṇā

Deva

FeminineSingularDualPlural
Nominativeṣvaṣkamāṇā ṣvaṣkamāṇe ṣvaṣkamāṇāḥ
Vocativeṣvaṣkamāṇe ṣvaṣkamāṇe ṣvaṣkamāṇāḥ
Accusativeṣvaṣkamāṇām ṣvaṣkamāṇe ṣvaṣkamāṇāḥ
Instrumentalṣvaṣkamāṇayā ṣvaṣkamāṇābhyām ṣvaṣkamāṇābhiḥ
Dativeṣvaṣkamāṇāyai ṣvaṣkamāṇābhyām ṣvaṣkamāṇābhyaḥ
Ablativeṣvaṣkamāṇāyāḥ ṣvaṣkamāṇābhyām ṣvaṣkamāṇābhyaḥ
Genitiveṣvaṣkamāṇāyāḥ ṣvaṣkamāṇayoḥ ṣvaṣkamāṇānām
Locativeṣvaṣkamāṇāyām ṣvaṣkamāṇayoḥ ṣvaṣkamāṇāsu

Adverb -ṣvaṣkamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria