Conjugation tables of ?raṅgh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
raṅghayāmi
raṅghayāvaḥ
raṅghayāmaḥ
Second
raṅghayasi
raṅghayathaḥ
raṅghayatha
Third
raṅghayati
raṅghayataḥ
raṅghayanti
Middle
Singular
Dual
Plural
First
raṅghaye
raṅghayāvahe
raṅghayāmahe
Second
raṅghayase
raṅghayethe
raṅghayadhve
Third
raṅghayate
raṅghayete
raṅghayante
Passive
Singular
Dual
Plural
First
raṅghye
raṅghyāvahe
raṅghyāmahe
Second
raṅghyase
raṅghyethe
raṅghyadhve
Third
raṅghyate
raṅghyete
raṅghyante
Imperfect
Active
Singular
Dual
Plural
First
araṅghayam
araṅghayāva
araṅghayāma
Second
araṅghayaḥ
araṅghayatam
araṅghayata
Third
araṅghayat
araṅghayatām
araṅghayan
Middle
Singular
Dual
Plural
First
araṅghaye
araṅghayāvahi
araṅghayāmahi
Second
araṅghayathāḥ
araṅghayethām
araṅghayadhvam
Third
araṅghayata
araṅghayetām
araṅghayanta
Passive
Singular
Dual
Plural
First
araṅghye
araṅghyāvahi
araṅghyāmahi
Second
araṅghyathāḥ
araṅghyethām
araṅghyadhvam
Third
araṅghyata
araṅghyetām
araṅghyanta
Optative
Active
Singular
Dual
Plural
First
raṅghayeyam
raṅghayeva
raṅghayema
Second
raṅghayeḥ
raṅghayetam
raṅghayeta
Third
raṅghayet
raṅghayetām
raṅghayeyuḥ
Middle
Singular
Dual
Plural
First
raṅghayeya
raṅghayevahi
raṅghayemahi
Second
raṅghayethāḥ
raṅghayeyāthām
raṅghayedhvam
Third
raṅghayeta
raṅghayeyātām
raṅghayeran
Passive
Singular
Dual
Plural
First
raṅghyeya
raṅghyevahi
raṅghyemahi
Second
raṅghyethāḥ
raṅghyeyāthām
raṅghyedhvam
Third
raṅghyeta
raṅghyeyātām
raṅghyeran
Imperative
Active
Singular
Dual
Plural
First
raṅghayāṇi
raṅghayāva
raṅghayāma
Second
raṅghaya
raṅghayatam
raṅghayata
Third
raṅghayatu
raṅghayatām
raṅghayantu
Middle
Singular
Dual
Plural
First
raṅghayai
raṅghayāvahai
raṅghayāmahai
Second
raṅghayasva
raṅghayethām
raṅghayadhvam
Third
raṅghayatām
raṅghayetām
raṅghayantām
Passive
Singular
Dual
Plural
First
raṅghyai
raṅghyāvahai
raṅghyāmahai
Second
raṅghyasva
raṅghyethām
raṅghyadhvam
Third
raṅghyatām
raṅghyetām
raṅghyantām
Future
Active
Singular
Dual
Plural
First
raṅghayiṣyāmi
raṅghayiṣyāvaḥ
raṅghayiṣyāmaḥ
Second
raṅghayiṣyasi
raṅghayiṣyathaḥ
raṅghayiṣyatha
Third
raṅghayiṣyati
raṅghayiṣyataḥ
raṅghayiṣyanti
Middle
Singular
Dual
Plural
First
raṅghayiṣye
raṅghayiṣyāvahe
raṅghayiṣyāmahe
Second
raṅghayiṣyase
raṅghayiṣyethe
raṅghayiṣyadhve
Third
raṅghayiṣyate
raṅghayiṣyete
raṅghayiṣyante
Future2
Active
Singular
Dual
Plural
First
raṅghayitāsmi
raṅghayitāsvaḥ
raṅghayitāsmaḥ
Second
raṅghayitāsi
raṅghayitāsthaḥ
raṅghayitāstha
Third
raṅghayitā
raṅghayitārau
raṅghayitāraḥ
Participles
Past Passive Participle
raṅghita
m.
n.
raṅghitā
f.
Past Active Participle
raṅghitavat
m.
n.
raṅghitavatī
f.
Present Active Participle
raṅghayat
m.
n.
raṅghayantī
f.
Present Middle Participle
raṅghayamāṇa
m.
n.
raṅghayamāṇā
f.
Present Passive Participle
raṅghyamāṇa
m.
n.
raṅghyamāṇā
f.
Future Active Participle
raṅghayiṣyat
m.
n.
raṅghayiṣyantī
f.
Future Middle Participle
raṅghayiṣyamāṇa
m.
n.
raṅghayiṣyamāṇā
f.
Future Passive Participle
raṅghayitavya
m.
n.
raṅghayitavyā
f.
Future Passive Participle
raṅghya
m.
n.
raṅghyā
f.
Future Passive Participle
raṅghaṇīya
m.
n.
raṅghaṇīyā
f.
Indeclinable forms
Infinitive
raṅghayitum
Absolutive
raṅghayitvā
Absolutive
-raṅghya
Periphrastic Perfect
raṅghayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025