Declension table of ?raṅghaṇīyā

Deva

FeminineSingularDualPlural
Nominativeraṅghaṇīyā raṅghaṇīye raṅghaṇīyāḥ
Vocativeraṅghaṇīye raṅghaṇīye raṅghaṇīyāḥ
Accusativeraṅghaṇīyām raṅghaṇīye raṅghaṇīyāḥ
Instrumentalraṅghaṇīyayā raṅghaṇīyābhyām raṅghaṇīyābhiḥ
Dativeraṅghaṇīyāyai raṅghaṇīyābhyām raṅghaṇīyābhyaḥ
Ablativeraṅghaṇīyāyāḥ raṅghaṇīyābhyām raṅghaṇīyābhyaḥ
Genitiveraṅghaṇīyāyāḥ raṅghaṇīyayoḥ raṅghaṇīyānām
Locativeraṅghaṇīyāyām raṅghaṇīyayoḥ raṅghaṇīyāsu

Adverb -raṅghaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria