Declension table of ?raṅghayitavya

Deva

MasculineSingularDualPlural
Nominativeraṅghayitavyaḥ raṅghayitavyau raṅghayitavyāḥ
Vocativeraṅghayitavya raṅghayitavyau raṅghayitavyāḥ
Accusativeraṅghayitavyam raṅghayitavyau raṅghayitavyān
Instrumentalraṅghayitavyena raṅghayitavyābhyām raṅghayitavyaiḥ raṅghayitavyebhiḥ
Dativeraṅghayitavyāya raṅghayitavyābhyām raṅghayitavyebhyaḥ
Ablativeraṅghayitavyāt raṅghayitavyābhyām raṅghayitavyebhyaḥ
Genitiveraṅghayitavyasya raṅghayitavyayoḥ raṅghayitavyānām
Locativeraṅghayitavye raṅghayitavyayoḥ raṅghayitavyeṣu

Compound raṅghayitavya -

Adverb -raṅghayitavyam -raṅghayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria