Declension table of ?raṅghayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeraṅghayiṣyamāṇā raṅghayiṣyamāṇe raṅghayiṣyamāṇāḥ
Vocativeraṅghayiṣyamāṇe raṅghayiṣyamāṇe raṅghayiṣyamāṇāḥ
Accusativeraṅghayiṣyamāṇām raṅghayiṣyamāṇe raṅghayiṣyamāṇāḥ
Instrumentalraṅghayiṣyamāṇayā raṅghayiṣyamāṇābhyām raṅghayiṣyamāṇābhiḥ
Dativeraṅghayiṣyamāṇāyai raṅghayiṣyamāṇābhyām raṅghayiṣyamāṇābhyaḥ
Ablativeraṅghayiṣyamāṇāyāḥ raṅghayiṣyamāṇābhyām raṅghayiṣyamāṇābhyaḥ
Genitiveraṅghayiṣyamāṇāyāḥ raṅghayiṣyamāṇayoḥ raṅghayiṣyamāṇānām
Locativeraṅghayiṣyamāṇāyām raṅghayiṣyamāṇayoḥ raṅghayiṣyamāṇāsu

Adverb -raṅghayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria