Declension table of ?raṅghyamāṇā

Deva

FeminineSingularDualPlural
Nominativeraṅghyamāṇā raṅghyamāṇe raṅghyamāṇāḥ
Vocativeraṅghyamāṇe raṅghyamāṇe raṅghyamāṇāḥ
Accusativeraṅghyamāṇām raṅghyamāṇe raṅghyamāṇāḥ
Instrumentalraṅghyamāṇayā raṅghyamāṇābhyām raṅghyamāṇābhiḥ
Dativeraṅghyamāṇāyai raṅghyamāṇābhyām raṅghyamāṇābhyaḥ
Ablativeraṅghyamāṇāyāḥ raṅghyamāṇābhyām raṅghyamāṇābhyaḥ
Genitiveraṅghyamāṇāyāḥ raṅghyamāṇayoḥ raṅghyamāṇānām
Locativeraṅghyamāṇāyām raṅghyamāṇayoḥ raṅghyamāṇāsu

Adverb -raṅghyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria