Declension table of ?raṅghyamāṇa

Deva

NeuterSingularDualPlural
Nominativeraṅghyamāṇam raṅghyamāṇe raṅghyamāṇāni
Vocativeraṅghyamāṇa raṅghyamāṇe raṅghyamāṇāni
Accusativeraṅghyamāṇam raṅghyamāṇe raṅghyamāṇāni
Instrumentalraṅghyamāṇena raṅghyamāṇābhyām raṅghyamāṇaiḥ
Dativeraṅghyamāṇāya raṅghyamāṇābhyām raṅghyamāṇebhyaḥ
Ablativeraṅghyamāṇāt raṅghyamāṇābhyām raṅghyamāṇebhyaḥ
Genitiveraṅghyamāṇasya raṅghyamāṇayoḥ raṅghyamāṇānām
Locativeraṅghyamāṇe raṅghyamāṇayoḥ raṅghyamāṇeṣu

Compound raṅghyamāṇa -

Adverb -raṅghyamāṇam -raṅghyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria