Declension table of ?raṅghitavat

Deva

MasculineSingularDualPlural
Nominativeraṅghitavān raṅghitavantau raṅghitavantaḥ
Vocativeraṅghitavan raṅghitavantau raṅghitavantaḥ
Accusativeraṅghitavantam raṅghitavantau raṅghitavataḥ
Instrumentalraṅghitavatā raṅghitavadbhyām raṅghitavadbhiḥ
Dativeraṅghitavate raṅghitavadbhyām raṅghitavadbhyaḥ
Ablativeraṅghitavataḥ raṅghitavadbhyām raṅghitavadbhyaḥ
Genitiveraṅghitavataḥ raṅghitavatoḥ raṅghitavatām
Locativeraṅghitavati raṅghitavatoḥ raṅghitavatsu

Compound raṅghitavat -

Adverb -raṅghitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria