Declension table of ?raṅghayamāṇā

Deva

FeminineSingularDualPlural
Nominativeraṅghayamāṇā raṅghayamāṇe raṅghayamāṇāḥ
Vocativeraṅghayamāṇe raṅghayamāṇe raṅghayamāṇāḥ
Accusativeraṅghayamāṇām raṅghayamāṇe raṅghayamāṇāḥ
Instrumentalraṅghayamāṇayā raṅghayamāṇābhyām raṅghayamāṇābhiḥ
Dativeraṅghayamāṇāyai raṅghayamāṇābhyām raṅghayamāṇābhyaḥ
Ablativeraṅghayamāṇāyāḥ raṅghayamāṇābhyām raṅghayamāṇābhyaḥ
Genitiveraṅghayamāṇāyāḥ raṅghayamāṇayoḥ raṅghayamāṇānām
Locativeraṅghayamāṇāyām raṅghayamāṇayoḥ raṅghayamāṇāsu

Adverb -raṅghayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria