Declension table of ?raṅghyamāṇa

Deva

MasculineSingularDualPlural
Nominativeraṅghyamāṇaḥ raṅghyamāṇau raṅghyamāṇāḥ
Vocativeraṅghyamāṇa raṅghyamāṇau raṅghyamāṇāḥ
Accusativeraṅghyamāṇam raṅghyamāṇau raṅghyamāṇān
Instrumentalraṅghyamāṇena raṅghyamāṇābhyām raṅghyamāṇaiḥ raṅghyamāṇebhiḥ
Dativeraṅghyamāṇāya raṅghyamāṇābhyām raṅghyamāṇebhyaḥ
Ablativeraṅghyamāṇāt raṅghyamāṇābhyām raṅghyamāṇebhyaḥ
Genitiveraṅghyamāṇasya raṅghyamāṇayoḥ raṅghyamāṇānām
Locativeraṅghyamāṇe raṅghyamāṇayoḥ raṅghyamāṇeṣu

Compound raṅghyamāṇa -

Adverb -raṅghyamāṇam -raṅghyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria