Declension table of ?raṅghayitavya

Deva

NeuterSingularDualPlural
Nominativeraṅghayitavyam raṅghayitavye raṅghayitavyāni
Vocativeraṅghayitavya raṅghayitavye raṅghayitavyāni
Accusativeraṅghayitavyam raṅghayitavye raṅghayitavyāni
Instrumentalraṅghayitavyena raṅghayitavyābhyām raṅghayitavyaiḥ
Dativeraṅghayitavyāya raṅghayitavyābhyām raṅghayitavyebhyaḥ
Ablativeraṅghayitavyāt raṅghayitavyābhyām raṅghayitavyebhyaḥ
Genitiveraṅghayitavyasya raṅghayitavyayoḥ raṅghayitavyānām
Locativeraṅghayitavye raṅghayitavyayoḥ raṅghayitavyeṣu

Compound raṅghayitavya -

Adverb -raṅghayitavyam -raṅghayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria